Hāratīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

हारतीस्तोत्रम्

hāratīstotram


śrī hāratīdevyaiḥ namaḥ


kundaprasūnasadṛśīṃ rucirāṅgarāgāṃ

nānāvibhūṣaṇavibhūṣitavajradehām |

savyena hastakamalena bhayārtihantrīṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 1 ||



āliṅgitāṃ nijamasavyabhujena putrān

netraistribhiśca pariśobhitacārudehām |

nānāvidhairmaṇigaṇai racitaṃ kirīṭaṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 2 ||



tāṃ vahnimaṇḍalagatāṃ vasupatrapadme

śrīratnapīṭha uparisthitapādapadmām |

yakṣādibhiḥ parivṛtāṃ lalitāsanasthāṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 3 ||



lokatrayārtiśamanīṃ śiśujīvadātrīṃ

śrīhāratīṃ karuṇayā nijabhaktadakṣām |

duḥkhāpahāṃ janamanoharabhogabhājāṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 4 ||



saṃtrāsinīṃ piśunavṛttivatāṃ janānāṃ

visphoṭakādirujarāśivināśakartrīm |

bhakteṣu dhātṛsadṛśīṃ ca suśītalāṅgīṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 5 ||



buddhānuśāsanaratāmatisūkṣmarūpāṃ

lokatrayārcitapadāṃ karuṇārcibhūtām |

gandharvakinnaragaṇaiḥ parisevyamānāṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 6 ||



keyūrakuṇḍalasukaṅkaṇanūpurāḍhyāṃ

nānāvicitravasanapradadhānaśīlām |

saṃrakṣaṇīṃ śiśugaṇān paripālayantīṃ

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 7 ||



svarbhūrasātalamavasthitabhuktidāna-

saṃsaktapūrṇahṛdayāṃ triguṇātmarūpām |

tāṃ saṃsmarāmyaharahaḥ śaraṇaṃ prapadye

yakṣeśvarīṃ bahusutāṃ praṇamāmi bhaktyā || 8 ||



rakṣākarīṃ stutimimāṃ prapaṭhenmanuṣyaḥ

śrīhāratīṃ nijagṛhe śiśurakṣaṇāya |

vācaṃ śriyaṃ suvipulaṃ ca sukhādi sarvaṃ

dātrī trikaṃ paṭhati yaḥ prayataḥ prabhāte || 9 ||



śrībhavaratnavinirgataṃ bālarakṣākaraṃ hāratīstotraṃ samāptam |